H 5-1 Kubjikāmata

Manuscript culture infobox

Filmed in: H 5/1
Title: Kubjikāmata
Dimensions: 30.2 x 5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. H 5-1

Title Kubjikāmata

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.2 x 5.0 cm

Binding Hole 1, left from the centre

Folios 58

Lines per Folio 4-5

Foliation letters in the right margin of the verso

Owner / Deliverer Suvarṇa Raja

Place of Deposite Patan

Accession No. 54

Manuscript Features

Extant folios, in the order on the microfilm: 1, 92, 13, 12, 11, 15, 167, 168, 57, 94, 95, 58, 86, 51, 80, 84, ++, ++, 98, 19, ++, 4+, 53, 82, 25, 81, 27, ?? <ref name="ftn1">There is no foliation on this folio.</ref>, 98, 85, 4, ⁅34⁆, 49, 69, 54, 23, 93, 36, 21, 24, 4⁅4⁆, 59, 40, 60, 66, 18, 65, 17, 18<ref name="ftn2">There are two folios numbered as 18, the first with two letters, the second with a figure-letter combination.</ref>, 83, 52, 50, 56, 55, 33, 38, 126, 27.

Some folios have broken edges with loss of foliation.

The manuscript is written by several hands. Marginal additions by the first hand are found as well as corrections in the text made by a later hand.

<references/>

Excerpts

Beginning

❖ oṃ namaḥ śivāya || oṃ śrī(pu)rūvīrayo⟪nī⟫[[gi]]pādukebhyo namaḥ namaḥ ||

saṃmvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā
sṛṣṭaṃ nyārc(!) catuṣkam akulaku(!)gataṃm pañcakañ cāny/// ṅkaḥ ||
cātvāraḥ pañcako nyaḥ punar api caturas tatvato maṇḍaleda(!)
samṛṣṭa(!) ye(!) tasmai namatha gurukavara(ṃ) bhaivaṃ(!) śrīkujeśaḥ(!) || ||

śrīmaddhimavataḥ pṛṣṭe t⟪ṛ⟫kuṭa(!)śikhara/// gaḥ ||
santānap(u)ramadhyastham anekākārarūpiṇaḥ ||

[[‥‥]]<ref name="ftn3">an illegible marginal addition</ref>vai ta(!)prakāran tu ti|(!)śaktitriguṇojvalaḥ ||

caṃdrasuryakṛtālokaṃ vaṃhni(!)devipyavaccasā(!) |
trisatyāveṣṭitaṃ /// prākārati(!)yathāntitaḥ(!) |
dvārāpālatrayopetaṃ trikaṭā(!)rggalātāṃnvita(!) |
anekaratnasandāptam(!) udyānava[[na]]maṇḍitaṃ | (fol. 1v1-4)

<references/>

«Sub-Colophons:»

|| ❁ || iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāranirṇṇayo nāma ekādaśamaḥ paṭalaḥ || ❁ || (fol. 92<ref name="ftn4">The number 90 is written as a circle with a cross inside.</ref>v3)

iti kulālikāmn/// vāmate devyā samayo nāma mantrī‥ daśamaḥ paṭalaḥ ||❁ || (fol. 85v1-2)

iti kulālikāmnāye śrīkubjikāma⁅te⁆/// ṭhāvatāre dvitīyaḥ paṭalaḥ || ❁ || (fol. 19r4-19v1)

iti kulālikāmnāye śrīkubjikāmate japam⁅u⁆drānirṇṇayo nāma ṣaṣṭhamaḥ paṭalaḥ || (fol. 55r2)

<references/>

End

na gurun nādimaṃ cānte na madhyaṃ pīṭhasaṃyutam |
kevalaṃ yadi labhyete(!) tadādyan t. surārccite |
liṅgasaṃjñā tu nāmnas tu sarveto(!) adhipāvṛte |
tasmātd(!) ekatamaṅ gṛhy<ref name="ftn5">Here and in the following ligatures y is written like </ref>a liṅgamūlaṃ yad akṣaraṃ ||
tan tu gṛhyā(!)vikalpena madhyāntaṃ varjjayet priye |
evaṃ jñātvā tataḥ siddhir jāyate nirvikalpataḥ ||
avijñāya na pūjyetāṃ yas tu kurvīta sādhanaṃ |
mama tulyasya kurvvanti vighnas(!) vai pālakāḥ priye ||
atra sārataraṃ proktaṃ niścayam adhipān prati |
śruta⁅ṃ⁆ devi tvayā sarvvaṃ nāma pañcāśakeṣv api ||
aghoryāḍāmare tantu(!) sūcito py asya nirṇṇayāḥ |
sas⁅ṃ⁆phuṭa⁅ṃ⁆ sarvvabhāvena nirṇṇītaṃ kubjinīmate ||

śrīkubjikā uvāca ||

kathan deva (fol. 167v2-5) (exp. 009)

<references/>


Microfilm Details

Reel No. H 5/1

Date of Filming 17-05-1977

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 08-06-2009


<references/>