H 5-1 Kubjikāmata
Manuscript culture infobox
Filmed in: H 5/1
Title: Kubjikāmata
Dimensions: 30.2 x 5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:
Reel No. H 5-1
Title Kubjikāmata
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 30.2 x 5.0 cm
Binding Hole 1, left from the centre
Folios 58
Lines per Folio 4-5
Foliation letters in the right margin of the verso
Owner / Deliverer Suvarṇa Raja
Place of Deposite Patan
Accession No. 54
Manuscript Features
Extant folios, in the order on the microfilm: 1, 92, 13, 12, 11, 15, 167, 168, 57, 94, 95, 58, 86, 51, 80, 84, ++, ++, 98, 19, ++, 4+, 53, 82, 25, 81, 27, ?? <ref name="ftn1">There is no foliation on this folio.</ref>, 98, 85, 4, ⁅34⁆, 49, 69, 54, 23, 93, 36, 21, 24, 4⁅4⁆, 59, 40, 60, 66, 18, 65, 17, 18<ref name="ftn2">There are two folios numbered as 18, the first with two letters, the second with a figure-letter combination.</ref>, 83, 52, 50, 56, 55, 33, 38, 126, 27.
Some folios have broken edges with loss of foliation.
The manuscript is written by several hands. Marginal additions by the first hand are found as well as corrections in the text made by a later hand.
<references/>
Excerpts
Beginning
❖ oṃ namaḥ śivāya || oṃ śrī(pu)rūvīrayo⟪nī⟫[[gi]]pādukebhyo namaḥ namaḥ ||
saṃmvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā
sṛṣṭaṃ nyārc(!) catuṣkam akulaku(!)gataṃm pañcakañ cāny/// ṅkaḥ ||
cātvāraḥ pañcako nyaḥ punar api caturas tatvato maṇḍaleda(!)
samṛṣṭa(!) ye(!) tasmai namatha gurukavara(ṃ) bhaivaṃ(!) śrīkujeśaḥ(!) || ||
śrīmaddhimavataḥ pṛṣṭe t⟪ṛ⟫kuṭa(!)śikhara/// gaḥ ||
santānap(u)ramadhyastham anekākārarūpiṇaḥ ||
[[‥‥]]<ref name="ftn3">an illegible marginal addition</ref>vai ta(!)prakāran tu ti|(!)śaktitriguṇojvalaḥ ||
caṃdrasuryakṛtālokaṃ vaṃhni(!)devipyavaccasā(!) |
trisatyāveṣṭitaṃ /// prākārati(!)yathāntitaḥ(!) |
dvārāpālatrayopetaṃ trikaṭā(!)rggalātāṃnvita(!) |
anekaratnasandāptam(!) udyānava[[na]]maṇḍitaṃ | (fol. 1v1-4)
<references/>
«Sub-Colophons:»
|| ❁ || iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāranirṇṇayo nāma ekādaśamaḥ paṭalaḥ || ❁ || (fol. 92<ref name="ftn4">The number 90 is written as a circle with a cross inside.</ref>v3)
iti kulālikāmn/// vāmate devyā samayo nāma mantrī‥ daśamaḥ paṭalaḥ ||❁ || (fol. 85v1-2)
iti kulālikāmnāye śrīkubjikāma⁅te⁆/// ṭhāvatāre dvitīyaḥ paṭalaḥ || ❁ || (fol. 19r4-19v1)
iti kulālikāmnāye śrīkubjikāmate japam⁅u⁆drānirṇṇayo nāma ṣaṣṭhamaḥ paṭalaḥ || (fol. 55r2)
<references/>
End
na gurun nādimaṃ cānte na madhyaṃ pīṭhasaṃyutam |
kevalaṃ yadi labhyete(!) tadādyan t. surārccite |
liṅgasaṃjñā tu nāmnas tu sarveto(!) adhipāvṛte |
tasmātd(!) ekatamaṅ gṛhy<ref name="ftn5">Here and in the following ligatures y is written like ṛ</ref>a liṅgamūlaṃ yad akṣaraṃ ||
tan tu gṛhyā(!)vikalpena madhyāntaṃ varjjayet priye |
evaṃ jñātvā tataḥ siddhir jāyate nirvikalpataḥ ||
avijñāya na pūjyetāṃ yas tu kurvīta sādhanaṃ |
mama tulyasya kurvvanti vighnas(!) vai pālakāḥ priye ||
atra sārataraṃ proktaṃ niścayam adhipān prati |
śruta⁅ṃ⁆ devi tvayā sarvvaṃ nāma pañcāśakeṣv api ||
aghoryāḍāmare tantu(!) sūcito py asya nirṇṇayāḥ |
sas⁅ṃ⁆phuṭa⁅ṃ⁆ sarvvabhāvena nirṇṇītaṃ kubjinīmate ||
śrīkubjikā uvāca ||
kathan deva (fol. 167v2-5) (exp. 009)
<references/>
Microfilm Details
Reel No. H 5/1
Date of Filming 17-05-1977
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 08-06-2009
<references/>